Original

तं देशं प्रभया तस्य पुष्पकस्य महाबलः ।कृत्वा वितिमिरं सर्वं समीपं समवर्तत ॥ ९ ॥

Segmented

तम् देशम् प्रभया तस्य पुष्पकस्य महा-बलः कृत्वा वितिमिरम् सर्वम् समीपम् समवर्तत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
प्रभया प्रभा pos=n,g=f,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुष्पकस्य पुष्पक pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
वितिमिरम् वितिमिर pos=a,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
समवर्तत संवृत् pos=v,p=3,n=s,l=lan