Original

एतेन कारणेनाहं त्वरितोऽस्म्यागतः प्रभो ।दण्डप्रहरणस्याद्य तव किं नु करिष्यति ॥ ७ ॥

Segmented

एतेन कारणेन अहम् त्वरितो अस्मि आगतः प्रभो दण्ड-प्रहरणस्य अद्य तव किम् नु करिष्यति

Analysis

Word Lemma Parse
एतेन एतद् pos=n,g=n,c=3,n=s
कारणेन कारण pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्वरितो त्वरित pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
प्रभो प्रभु pos=n,g=m,c=8,n=s
दण्ड दण्ड pos=n,comp=y
प्रहरणस्य प्रहरण pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
तव त्वद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt