Original

अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः ।श्रूयतामभिधास्यामि विधानं च विधीयताम् ॥ ५ ॥

Segmented

अब्रवीत् तु तदा वाक्यम् नारदो भगवान् ऋषिः श्रूयताम् अभिधास्यामि विधानम् च विधीयताम्

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तु तु pos=i
तदा तदा pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
नारदो नारद pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
अभिधास्यामि अभिधा pos=v,p=1,n=s,l=lrt
विधानम् विधान pos=n,g=n,c=1,n=s
pos=i
विधीयताम् विधा pos=v,p=3,n=s,l=lot