Original

कच्चित्क्षेमं नु देवर्षे कच्चिद्धर्मो न नश्यति ।किमागमनकृत्यं ते देवगन्धर्वसेवित ॥ ४ ॥

Segmented

कच्चित् क्षेमम् नु देव-ऋषे कच्चिद् धर्मो न नश्यति किम् आगमन-कृत्यम् ते देव-गन्धर्व-सेवितैः

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
क्षेमम् क्षेम pos=n,g=n,c=1,n=s
नु नु pos=i
देव देव pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
कच्चिद् कश्चित् pos=n,g=n,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
आगमन आगमन pos=n,comp=y
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
सेवितैः सेव् pos=va,g=m,c=8,n=s,f=part