Original

स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् ।अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः ॥ ३ ॥

Segmented

स तु दृष्ट्वा यमः प्राप्तम् महा-ऋषिम् तत्र नारदम् अब्रवीत् सुखम् आसीनम् अर्घ्यम् आवेद्य धर्मतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
यमः यम pos=n,g=m,c=1,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
नारदम् नारद pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सुखम् सुखम् pos=i
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
आवेद्य आवेदय् pos=vi
धर्मतः धर्म pos=n,g=m,c=5,n=s