Original

ततः स सचिवैः सार्धं राक्षसो भीमविक्रमः ।ननाद सुमहानादं कम्पयन्निव मेदिनीम् ॥ २९ ॥

Segmented

ततः स सचिवैः सार्धम् राक्षसो भीम-विक्रमः ननाद सु महा-नादम् कम्पयन्न् इव मेदिनीम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
सचिवैः सचिव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
राक्षसो राक्षस pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
कम्पयन्न् कम्पय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s