Original

ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु ।रणे तस्मिन्निपतिता दावदग्धा नगा इव ॥ २८ ॥

Segmented

ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु रणे तस्मिन् निपतिताः दाव-दग्धाः नगा इव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
दग्धाः दह् pos=va,g=m,c=1,n=p,f=part
सैन्या सैन्य pos=n,g=m,c=1,n=p
वैवस्वतस्य वैवस्वत pos=n,g=m,c=6,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
निपतिताः निपत् pos=va,g=m,c=1,n=p,f=part
दाव दाव pos=n,comp=y
दग्धाः दह् pos=va,g=m,c=1,n=p,f=part
नगा नग pos=n,g=m,c=1,n=p
इव इव pos=i