Original

ज्वालामाली स तु शरः क्रव्यादानुगतो रणे ।मुक्तो गुल्मान्द्रुमांश्चैव भस्मकृत्वा प्रधावति ॥ २७ ॥

Segmented

ज्वाला-माली स तु शरः क्रव्याद-अनुगतः रणे मुक्तो गुल्मान् द्रुमान् च एव भस्म कृत्वा प्रधावति

Analysis

Word Lemma Parse
ज्वाला ज्वाला pos=n,comp=y
माली मालिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
शरः शर pos=n,g=m,c=1,n=s
क्रव्याद क्रव्याद pos=n,comp=y
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
गुल्मान् गुल्म pos=n,g=m,c=2,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
भस्म भस्मन् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
प्रधावति प्रधाव् pos=v,p=3,n=s,l=lat