Original

ततः पाशुपतं दिव्यमस्त्रं संधाय कार्मुके ।तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं व्यपकर्षत ॥ २६ ॥

Segmented

ततः पाशुपतम् दिव्यम् अस्त्रम् संधाय कार्मुके तिष्ठ तिष्ठ इति तान् उक्त्वा तद्-चापम् व्यपकर्षत

Analysis

Word Lemma Parse
ततः ततस् pos=i
पाशुपतम् पाशुपत pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
संधाय संधा pos=vi
कार्मुके कार्मुक pos=n,g=n,c=7,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
तान् तद् pos=n,g=m,c=2,n=p
उक्त्वा वच् pos=vi
तद् तद् pos=n,comp=y
चापम् चाप pos=n,g=m,c=2,n=s
व्यपकर्षत व्यपकृष् pos=v,p=3,n=s,l=lan