Original

ततः स कार्मुकी बाणी पृथिव्यां राक्षसाधिपः ।लब्धसंज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः ॥ २५ ॥

Segmented

ततः स कार्मुकी बाणी पृथिव्याम् राक्षस-अधिपः लब्ध-सञ्ज्ञः मुहूर्तेन क्रुद्धः तस्थौ यथा अन्तकः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
कार्मुकी कार्मुकिन् pos=a,g=m,c=1,n=s
बाणी बाणिन् pos=a,g=m,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
लब्ध लभ् pos=va,comp=y,f=part
सञ्ज्ञः संज्ञा pos=n,g=m,c=1,n=s
मुहूर्तेन मुहूर्त pos=n,g=m,c=3,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तस्थौ स्था pos=v,p=3,n=s,l=lit
यथा यथा pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s