Original

परिवार्य च तं सर्वे शैलं मेघोत्करा इव ।भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमकारयन् ॥ २३ ॥

Segmented

परिवार्य च तम् सर्वे शैलम् मेघ-उत्कराः इव भिन्दिपालैः च शूलैः च निरुच्छ्वासम् अकारयन्

Analysis

Word Lemma Parse
परिवार्य परिवारय् pos=vi
pos=i
तम् तद् pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
शैलम् शैल pos=n,g=m,c=2,n=s
मेघ मेघ pos=n,comp=y
उत्कराः उत्कर pos=n,g=m,c=1,n=p
इव इव pos=i
भिन्दिपालैः भिन्दिपाल pos=n,g=m,c=3,n=p
pos=i
शूलैः शूल pos=n,g=m,c=3,n=p
pos=i
निरुच्छ्वासम् निरुच्छ्वास pos=a,g=m,c=2,n=s
अकारयन् कारय् pos=v,p=3,n=p,l=lan