Original

तांस्तु सर्वान्समाक्षिप्य तदस्त्रमपहत्य च ।जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रकः ॥ २२ ॥

Segmented

तान् तु सर्वान् समाक्षिप्य तद् अस्त्रम् अपहत्य च जघ्नुः ते राक्षसम् घोरम् एकम् शत-सहस्रकः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
समाक्षिप्य समाक्षिप् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अपहत्य अपहन् pos=vi
pos=i
जघ्नुः हन् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
शत शत pos=n,comp=y
सहस्रकः सहस्रक pos=n,g=m,c=1,n=s