Original

स शूलानि गदाः प्रासाञ्शक्तितोमरसायकान् ।मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली ॥ २१ ॥

Segmented

स शूलानि गदाः प्रासाञ् शक्ति-तोमर-सायकान् मुसलानि शिला-वृक्षान् मुमोच अस्त्र-बलात् बली

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शूलानि शूल pos=n,g=n,c=2,n=p
गदाः गदा pos=n,g=f,c=2,n=p
प्रासाञ् प्रास pos=n,g=m,c=2,n=p
शक्ति शक्ति pos=n,comp=y
तोमर तोमर pos=n,comp=y
सायकान् सायक pos=n,g=m,c=2,n=p
मुसलानि मुसल pos=n,g=n,c=2,n=p
शिला शिला pos=n,comp=y
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
मुमोच मुच् pos=v,p=3,n=s,l=lit
अस्त्र अस्त्र pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
बली बलिन् pos=a,g=m,c=1,n=s