Original

ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः ।विमाने राक्षसश्रेष्ठः फुल्लाशोक इवाबभौ ॥ २० ॥

Segmented

ततः शोणित-दिग्ध-अङ्गः प्रहारैः जर्जरीकृतः विमाने राक्षस-श्रेष्ठः फुल्ल-अशोकः इव आबभौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
शोणित शोणित pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
प्रहारैः प्रहार pos=n,g=m,c=3,n=p
जर्जरीकृतः जर्जरीकृ pos=va,g=m,c=1,n=s,f=part
विमाने विमान pos=n,g=n,c=7,n=s
राक्षस राक्षस pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
फुल्ल फुल्ल pos=a,comp=y
अशोकः अशोक pos=n,g=m,c=1,n=s
इव इव pos=i
आबभौ आभा pos=v,p=3,n=s,l=lit