Original

अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् ।विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ॥ २ ॥

Segmented

अपश्यत् स यमम् तत्र देवम् अग्नि-पुरस्कृतम् विधानम् उपतिष्ठन्तम् प्राणिनो यस्य यादृशम्

Analysis

Word Lemma Parse
अपश्यत् पश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
यमम् यम pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
देवम् देव pos=n,g=m,c=2,n=s
अग्नि अग्नि pos=n,comp=y
पुरस्कृतम् पुरस्कृ pos=va,g=m,c=2,n=s,f=part
विधानम् विधान pos=n,g=n,c=2,n=s
उपतिष्ठन्तम् उपस्था pos=va,g=m,c=2,n=s,f=part
प्राणिनो प्राणिन् pos=n,g=m,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
यादृशम् यादृश pos=a,g=n,c=2,n=s