Original

अमात्यांस्तांस्तु संत्यज्य राक्षसस्य महौजसः ।तमेव समधावन्त शूलवर्षैर्दशाननम् ॥ १९ ॥

Segmented

अमात्यान् तान् तु संत्यज्य राक्षसस्य महा-ओजसः तम् एव समधावन्त शूल-वर्षैः दशाननम्

Analysis

Word Lemma Parse
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
संत्यज्य संत्यज् pos=vi
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
समधावन्त संधाव् pos=v,p=3,n=p,l=lan
शूल शूल pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
दशाननम् दशानन pos=n,g=m,c=2,n=s