Original

अन्योन्यं च महाभागा जघ्नुः प्रहरणैर्युधि ।यमस्य च महत्सैन्यं राक्षसस्य च मन्त्रिणः ॥ १८ ॥

Segmented

अन्योन्यम् च महाभागा जघ्नुः प्रहरणैः युधि यमस्य च महत् सैन्यम् राक्षसस्य च मन्त्रिणः

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
pos=i
महाभागा महाभाग pos=a,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s
यमस्य यम pos=n,g=m,c=6,n=s
pos=i
महत् महत् pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
pos=i
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p