Original

ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः ।अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् ॥ १७ ॥

Segmented

ते तु शोणित-दिग्ध-अङ्गाः सर्व-शस्त्र-समाहताः अमात्या राक्षस-इन्द्रस्य चक्रुः आयोधनम् महत्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
शोणित शोणित pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
समाहताः समाहन् pos=va,g=m,c=1,n=p,f=part
अमात्या अमात्य pos=n,g=m,c=1,n=p
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
आयोधनम् आयोधन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s