Original

ततस्ते रावणामात्या यथाकामं यथाबलम् ।अयुध्यन्त महावीर्याः स च राजा दशाननः ॥ १६ ॥

Segmented

ततस् ते रावण-अमात्याः यथाकामम् यथाबलम् अयुध्यन्त महा-वीर्याः स च राजा दशाननः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
रावण रावण pos=n,comp=y
अमात्याः अमात्य pos=n,g=m,c=1,n=p
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
यथाबलम् यथाबलम् pos=i
अयुध्यन्त युध् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
दशाननः दशानन pos=n,g=m,c=1,n=s