Original

देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे ।भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ॥ १५ ॥

Segmented

देव-निष्ठान-भूतम् तद् विमानम् पुष्पकम् मृधे भज्यमानम् तथा एव आसीत् अक्षयम् ब्रह्म-तेजसा

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
निष्ठान निष्ठान pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
विमानम् विमान pos=n,g=n,c=1,n=s
पुष्पकम् पुष्पक pos=n,g=n,c=1,n=s
मृधे मृध pos=n,g=m,c=7,n=s
भज्यमानम् भञ्ज् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s