Original

तस्यासनानि प्रासादान्वेदिकास्तरणानि च ।पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव ॥ १४ ॥

Segmented

तस्य आसनानि प्रासादान् वेदिका-आस्तरणानि च पुष्पकस्य बभञ्जुः ते शीघ्रम् मधुकरा इव

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
आसनानि आसन pos=n,g=n,c=2,n=p
प्रासादान् प्रासाद pos=n,g=m,c=2,n=p
वेदिका वेदिका pos=n,comp=y
आस्तरणानि आस्तरण pos=n,g=n,c=2,n=p
pos=i
पुष्पकस्य पुष्पक pos=n,g=n,c=6,n=s
बभञ्जुः भञ्ज् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
शीघ्रम् शीघ्रम् pos=i
मधुकरा मधुकर pos=n,g=m,c=1,n=p
इव इव pos=i