Original

ते प्रासैः परिघैः शूलैर्मुद्गरैः शक्तितोमरैः ।पुष्पकं समवर्षन्त शूराः शतसहस्रशः ॥ १३ ॥

Segmented

ते प्रासैः परिघैः शूलैः मुद्गरैः शक्ति-तोमरैः पुष्पकम् समवर्षन्त शूराः शत-सहस्रशस्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रासैः प्रास pos=n,g=m,c=3,n=p
परिघैः परिघ pos=n,g=m,c=3,n=p
शूलैः शूल pos=n,g=m,c=3,n=p
मुद्गरैः मुद्गर pos=n,g=m,c=3,n=p
शक्ति शक्ति pos=n,comp=y
तोमरैः तोमर pos=n,g=m,c=3,n=p
पुष्पकम् पुष्पक pos=n,g=n,c=2,n=s
समवर्षन्त संवृष् pos=v,p=3,n=p,l=lan
शूराः शूर pos=n,g=m,c=1,n=p
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i