Original

प्रेतेषु मुच्यमानेषु राक्षसेन बलीयसा ।प्रेतगोपाः सुसंरब्धा राक्षसेन्द्रमभिद्रवन् ॥ १२ ॥

Segmented

प्रेतेषु मुच्यमानेषु राक्षसेन बलीयसा प्रेतगोपाः सु संरब्धाः राक्षस-इन्द्रम् अभिद्रवन्

Analysis

Word Lemma Parse
प्रेतेषु प्रेत pos=n,g=m,c=7,n=p
मुच्यमानेषु मुच् pos=va,g=m,c=7,n=p,f=part
राक्षसेन राक्षस pos=n,g=m,c=3,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
प्रेतगोपाः प्रेतगोप pos=n,g=m,c=1,n=p
सु सु pos=i
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अभिद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan