Original

ततस्तान्वध्यमानांस्तु कर्मभिर्दुष्कृतैः स्वकैः ।रावणो मोचयामास विक्रमेण बलाद्बली ॥ ११ ॥

Segmented

ततस् तान् वध् तु कर्मभिः दुष्कृतैः स्वकैः रावणो मोचयामास विक्रमेण बलाद् बली

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
वध् वध् pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
दुष्कृतैः दुष्कृत pos=a,g=n,c=3,n=p
स्वकैः स्वक pos=a,g=n,c=3,n=p
रावणो रावण pos=n,g=m,c=1,n=s
मोचयामास मोचय् pos=v,p=3,n=s,l=lit
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
बलाद् बल pos=n,g=n,c=5,n=s
बली बलिन् pos=a,g=m,c=1,n=s