Original

स त्वपश्यन्महाबाहुर्दशग्रीवस्ततस्ततः ।प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् ॥ १० ॥

Segmented

स तु अपश्यत् महा-बाहुः दशग्रीवः ततस् ततस् प्राणिनः सुकृतम् कर्म भुञ्जानान् च एव दुष्कृतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ततस् ततस् pos=i
प्राणिनः प्राणिन् pos=n,g=m,c=2,n=p
सुकृतम् सुकृत pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
भुञ्जानान् भुज् pos=va,g=m,c=2,n=p,f=part
pos=i
एव एव pos=i
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s