Original

एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः ।आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ॥ १ ॥

Segmented

एवम् संचिन्त्य विप्र-इन्द्रः जगाम लघु-विक्रमः आख्यातुम् तद् यथावृत्तम् यमस्य सदनम् प्रति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संचिन्त्य संचिन्तय् pos=vi
विप्र विप्र pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
लघु लघु pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
आख्यातुम् आख्या pos=vi
तद् तद् pos=n,g=n,c=2,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
यमस्य यम pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i