Original

माता पितृसुतस्नेहैर्भार्या बन्धुमनोरमैः ।मोहेनायं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ॥ ९ ॥

Segmented

माता पितृ-सुत-स्नेहैः भार्या बन्धु-मनोरमैः मोहेन अयम् जनो ध्वस्तः क्लेशम् स्वम् न अवबुध्यते

Analysis

Word Lemma Parse
माता मातृ pos=n,g=f,c=1,n=s
पितृ पितृ pos=n,comp=y
सुत सुत pos=n,comp=y
स्नेहैः स्नेह pos=n,g=m,c=3,n=p
भार्या भार्या pos=n,g=f,c=1,n=s
बन्धु बन्धु pos=n,comp=y
मनोरमैः मनोरम pos=a,g=m,c=3,n=p
मोहेन मोह pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
जनो जन pos=n,g=m,c=1,n=s
ध्वस्तः ध्वंस् pos=va,g=m,c=1,n=s,f=part
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat