Original

क्वचिद्वादित्रनृत्तानि सेव्यन्ते मुदितैर्जनैः ।रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ॥ ८ ॥

Segmented

क्वचिद् वादित्र-नृत्तानि सेव्यन्ते मुदितैः जनैः रुद्यते च अपरैः आर्तैः धारा-अश्रु-नयन-आननैः

Analysis

Word Lemma Parse
क्वचिद् क्वचिद् pos=i
वादित्र वादित्र pos=n,comp=y
नृत्तानि नृत्त pos=n,g=n,c=1,n=p
सेव्यन्ते सेव् pos=v,p=3,n=p,l=lat
मुदितैः मुद् pos=va,g=m,c=3,n=p,f=part
जनैः जन pos=n,g=m,c=3,n=p
रुद्यते रुद् pos=v,p=3,n=s,l=lat
pos=i
अपरैः अपर pos=n,g=m,c=3,n=p
आर्तैः आर्त pos=a,g=m,c=3,n=p
धारा धारा pos=n,comp=y
अश्रु अश्रु pos=n,comp=y
नयन नयन pos=n,comp=y
आननैः आनन pos=n,g=m,c=3,n=p