Original

पश्य तावन्महाबाहो राक्षसेश्वरमानुषम् ।लोकमेनं विचित्रार्थं यस्य न ज्ञायते गतिः ॥ ७ ॥

Segmented

पश्य तावत् महा-बाहो राक्षसेश्वर मानुषम् लोकम् एनम् विचित्र-अर्थम् यस्य न ज्ञायते गतिः

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
तावत् तावत् pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
राक्षसेश्वर राक्षसेश्वर pos=n,g=m,c=8,n=s
मानुषम् मानुष pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
विचित्र विचित्र pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
ज्ञायते ज्ञा pos=v,p=3,n=s,l=lat
गतिः गति pos=n,g=f,c=1,n=s