Original

किमयं वध्यते लोकस्त्वयावध्येन दैवतैः ।हत एव ह्ययं लोको यदा मृत्युवशं गतः ॥ ६ ॥

Segmented

किम् अयम् वध्यते लोकः त्वया अवध्येन दैवतैः हत एव हि अयम् लोको यदा मृत्यु-वशम् गतः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
वध्यते वध् pos=v,p=3,n=s,l=lat
लोकः लोक pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अवध्येन अवध्य pos=a,g=m,c=3,n=s
दैवतैः दैवत pos=n,g=n,c=3,n=p
हत हन् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
यदा यदा pos=i
मृत्यु मृत्यु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part