Original

किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि ।श्रुत्वा चानन्तरं कार्यं त्वया राक्षसपुंगव ॥ ५ ॥

Segmented

किंचिद् वक्ष्यामि तावत् ते श्रोतव्यम् श्रोष्यसे यदि श्रुत्वा च अनन्तरम् कार्यम् त्वया राक्षस-पुंगवैः

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तावत् तावत् pos=i
ते त्वद् pos=n,g=,c=4,n=s
श्रोतव्यम् श्रु pos=va,g=n,c=2,n=s,f=krtya
श्रोष्यसे श्रु pos=v,p=2,n=s,l=lrt
यदि यदि pos=i
श्रुत्वा श्रु pos=vi
pos=i
अनन्तरम् अनन्तरम् pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
राक्षस राक्षस pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s