Original

विष्णुना दैत्यघातैश्च तार्क्ष्यस्योरगधर्षणैः ।त्वया समरमर्दैश्च भृशं हि परितोषितः ॥ ४ ॥

Segmented

विष्णुना दैत्य-घातैः च तार्क्ष्यस्य उरग-धर्षणैः त्वया समर-मर्दैः च भृशम् हि परितोषितः

Analysis

Word Lemma Parse
विष्णुना विष्णु pos=n,g=m,c=3,n=s
दैत्य दैत्य pos=n,comp=y
घातैः घात pos=n,g=m,c=3,n=p
pos=i
तार्क्ष्यस्य तार्क्ष्य pos=n,g=m,c=6,n=s
उरग उरग pos=n,comp=y
धर्षणैः धर्षण pos=n,g=n,c=3,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
समर समर pos=n,comp=y
मर्दैः मर्द pos=n,g=m,c=3,n=p
pos=i
भृशम् भृशम् pos=i
हि हि pos=i
परितोषितः परितोषय् pos=va,g=m,c=1,n=s,f=part