Original

राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत ।प्रीतोऽस्म्यभिजनोपेत विक्रमैरूर्जितैस्तव ॥ ३ ॥

Segmented

राक्षस-अधिपते सौम्य तिष्ठ विश्रवसः सुत प्रीतो अस्मि अभिजन-उपेतैः विक्रमैः ऊर्जितैः ते

Analysis

Word Lemma Parse
राक्षस राक्षस pos=n,comp=y
अधिपते अधिपति pos=n,g=m,c=8,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
विश्रवसः विश्रवस् pos=n,g=m,c=6,n=s
सुत सुत pos=n,g=m,c=8,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
अभिजन अभिजन pos=n,comp=y
उपेतैः उपे pos=va,g=m,c=8,n=s,f=part
विक्रमैः विक्रम pos=n,g=m,c=3,n=p
ऊर्जितैः ऊर्जय् pos=va,g=m,c=3,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s