Original

यो विधाता च धाता च सुकृते दुष्कृते यथा ।त्रैलोक्यं विजितं येन तं कथं नु विजेष्यति ॥ २४ ॥

Segmented

यो विधाता च धाता च सुकृते दुष्कृते यथा त्रैलोक्यम् विजितम् येन तम् कथम् नु विजेष्यति

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
विधाता विधातृ pos=n,g=m,c=1,n=s
pos=i
धाता धातृ pos=n,g=m,c=1,n=s
pos=i
सुकृते सुकृत pos=n,g=n,c=7,n=s
दुष्कृते दुष्कृत pos=n,g=n,c=7,n=s
यथा यथा pos=i
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
विजितम् विजि pos=va,g=n,c=1,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
नु नु pos=i
विजेष्यति विजि pos=v,p=3,n=s,l=lrt