Original

यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः ।तं कथं राक्षसेन्द्रोऽसौ स्वयमेवाभिगच्छति ॥ २३ ॥

Segmented

यस्य नित्यम् त्रयो लोका विद्रवन्ति भय-अर्दिताः तम् कथम् राक्षस-इन्द्रः ऽसौ स्वयम् एव अभिगच्छति

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
नित्यम् नित्यम् pos=i
त्रयो त्रि pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
विद्रवन्ति विद्रु pos=v,p=3,n=p,l=lat
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
अभिगच्छति अभिगम् pos=v,p=3,n=s,l=lat