Original

येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः ।क्षीणे चायुषि धर्मे च स कालो हिंस्यते कथम् ॥ २२ ॥

Segmented

येन लोकाः त्रयः स इन्द्राः क्लिश्यन्ते स चराचराः क्षीणे च आयुषि धर्मे च स कालो हिंस्यते कथम्

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
क्लिश्यन्ते क्लिश् pos=v,p=3,n=p,l=lat
pos=i
चराचराः चराचर pos=n,g=m,c=1,n=p
क्षीणे क्षि pos=va,g=n,c=7,n=s,f=part
pos=i
आयुषि आयुस् pos=n,g=n,c=7,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
हिंस्यते हिंस् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i