Original

नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः ।चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ॥ २१ ॥

Segmented

नारदः तु महा-तेजाः मुहूर्तम् ध्यानम् आस्थितः चिन्तयामास विप्र-इन्द्रः विधूम इव पावकः

Analysis

Word Lemma Parse
नारदः नारद pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
विप्र विप्र pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
विधूम विधूम pos=a,g=m,c=1,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s