Original

नारदस्तु महातेजा देवर्षिरमितप्रभः ।अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ॥ २ ॥

Segmented

नारदः तु महा-तेजाः देव-ऋषिः अमित-प्रभः अब्रवीत् मेघ-पृष्ठ-स्थः रावणम् पुष्पके स्थितम्

Analysis

Word Lemma Parse
नारदः नारद pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अमित अमित pos=a,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मेघ मेघ pos=n,comp=y
पृष्ठ पृष्ठ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
पुष्पके पुष्पक pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part