Original

तस्मादेष महाब्रह्मन्वैवस्वतवधोद्यतः ।गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ॥ १७ ॥

Segmented

तस्माद् एष महा-ब्रह्मन् वैवस्वत-वध-उद्यतः गच्छामि दक्षिणाम् आशाम् यत्र सूर्य-आत्मजः नृपः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
वैवस्वत वैवस्वत pos=n,comp=y
वध वध pos=n,comp=y
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
गच्छामि गम् pos=v,p=1,n=s,l=lat
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
आशाम् आशा pos=n,g=f,c=2,n=s
यत्र यत्र pos=i
सूर्य सूर्य pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s