Original

स तु शारदमेघाभं मुक्त्वा हासं दशाननः ।उवाच कृतमित्येव वचनं चेदमब्रवीत् ॥ १६ ॥

Segmented

स तु शारद-मेघ-आभम् मुक्त्वा हासम् दशाननः उवाच कृतम् इति एव वचनम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
शारद शारद pos=a,comp=y
मेघ मेघ pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
मुक्त्वा मुच् pos=vi
हासम् हास pos=n,g=m,c=2,n=s
दशाननः दशानन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan