Original

अयं खलु सुदुर्गम्यः पितृराज्ञः पुरं प्रति ।मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ॥ १५ ॥

Segmented

अयम् खलु सु दुर्गम्यः पितृराज्ञः पुरम् प्रति मार्गो गच्छति दुर्धर्षो यमस्य अमित्र-कर्शनैः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
खलु खलु pos=i
सु सु pos=i
दुर्गम्यः दुर्गम्य pos=a,g=m,c=1,n=s
पितृराज्ञः पितृराजन् pos=n,g=m,c=6,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
मार्गो मार्ग pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
यमस्य यम pos=n,g=m,c=6,n=s
अमित्र अमित्र pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s