Original

अथाब्रवीद्दशग्रीवं नारदो भगवानृषिः ।क्व खल्विदानीं मार्गेण त्वयानेन गमिष्यते ॥ १४ ॥

Segmented

अथ अब्रवीत् दशग्रीवम् नारदो भगवान् ऋषिः क्व खलु इदानीम् मार्गेण त्वया अनेन गमिष्यते

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
नारदो नारद pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
क्व क्व pos=i
खलु खलु pos=i
इदानीम् इदानीम् pos=i
मार्गेण मार्ग pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
गमिष्यते गम् pos=v,p=3,n=s,l=lrt