Original

ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे ।समुद्रममृतार्थं वै मथिष्यामि रसालयम् ॥ १३ ॥

Segmented

ततो लोकत्रयम् जित्वा स्थाप्य नागान् सुरान् वशे समुद्रम् अमृत-अर्थम् वै मथिष्यामि रस-आलयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
लोकत्रयम् लोकत्रय pos=n,g=n,c=2,n=s
जित्वा जि pos=vi
स्थाप्य स्थापय् pos=vi
नागान् नाग pos=n,g=m,c=2,n=p
सुरान् सुर pos=n,g=m,c=2,n=p
वशे वश pos=n,g=m,c=7,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
अमृत अमृत pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वै वै pos=i
मथिष्यामि मथ् pos=v,p=1,n=s,l=lrt
रस रस pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s