Original

महर्षे देवगन्धर्वविहार समरप्रिय ।अहं खलूद्यतो गन्तुं विजयार्थी रसातलम् ॥ १२ ॥

Segmented

महा-ऋषे देव-गन्धर्व-विहारैः समर-प्रिय अहम् खलु उद्यतः गन्तुम् विजय-अर्थी रसातलम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
विहारैः विहार pos=n,g=m,c=8,n=s
समर समर pos=n,comp=y
प्रिय प्रिय pos=a,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
खलु खलु pos=i
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
गन्तुम् गम् pos=vi
विजय विजय pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
रसातलम् रसातल pos=n,g=n,c=2,n=s