Original

एवमुक्तस्तु लङ्केशो दीप्यमान इवौजसा ।अब्रवीन्नारदं तत्र संप्रहस्याभिवाद्य च ॥ ११ ॥

Segmented

एवम् उक्तवान् तु लङ्केशो दीप्यमान इव ओजसा अब्रवीत् नारदम् तत्र सम्प्रहस्य अभिवाद्य च

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
लङ्केशो लङ्केश pos=n,g=m,c=1,n=s
दीप्यमान दीप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
ओजसा ओजस् pos=n,g=n,c=3,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
नारदम् नारद pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
सम्प्रहस्य सम्प्रहस् pos=vi
अभिवाद्य अभिवादय् pos=vi
pos=i