Original

ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः ।आससाद घने तस्मिन्नारदं मुनिसत्तमम् ॥ १ ॥

Segmented

ततो वित्रासय्-मर्त्यान् पृथिव्याम् राक्षस-अधिपः आससाद घने तस्मिन् नारदम् मुनि-सत्तमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वित्रासय् वित्रासय् pos=va,comp=y,f=part
मर्त्यान् मर्त्य pos=n,g=m,c=2,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
घने घन pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
नारदम् नारद pos=n,g=m,c=2,n=s
मुनि मुनि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s