Original

स तु लोकत्रये ख्यातः शौचधर्मसमन्वितः ।पितेव तपसा युक्तो विश्रवा मुनिपुंगवः ॥ २९ ॥

Segmented

स तु लोकत्रये ख्यातः शौच-धर्म-समन्वितः पिता इव तपसा युक्तो विश्रवा मुनि-पुंगवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
लोकत्रये लोकत्रय pos=n,g=n,c=7,n=s
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
शौच शौच pos=n,comp=y
धर्म धर्म pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
विश्रवा विश्रवस् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s