Original

तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ।गत्वाश्रमपदं तस्य विचचार सुनिर्भया ॥ १२ ॥

Segmented

तृणबिन्दोः तु राजर्षेः तनया न शृणोति तत् गत्वा आश्रम-पदम् तस्य विचचार सु निर्भया

Analysis

Word Lemma Parse
तृणबिन्दोः तृणबिन्दु pos=n,g=m,c=6,n=s
तु तु pos=i
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
तनया तनया pos=n,g=f,c=1,n=s
pos=i
शृणोति श्रु pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विचचार विचर् pos=v,p=3,n=s,l=lit
सु सु pos=i
निर्भया निर्भय pos=a,g=f,c=1,n=s