Original

अथ पूर्वं श्रुतार्थेन सज्जितं सुमहद्धि यत् ।निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् ॥ ९ ॥

Segmented

अथ पूर्वम् श्रुत-अर्थेन सत्-जितम् सु महत् हि यत् निष्क्रामत् तद्-नरेन्द्रस्य बलम् रक्षः-वध-उद्यतम्

Analysis

Word Lemma Parse
अथ अथ pos=i
पूर्वम् पूर्वम् pos=i
श्रुत श्रु pos=va,comp=y,f=part
अर्थेन अर्थ pos=n,g=m,c=3,n=s
सत् सत् pos=a,comp=y
जितम् जि pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
हि हि pos=i
यत् यद् pos=n,g=n,c=1,n=s
निष्क्रामत् निष्क्रम् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,comp=y
नरेन्द्रस्य नरेन्द्र pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s
रक्षः रक्षस् pos=n,comp=y
वध वध pos=n,comp=y
उद्यतम् उद्यम् pos=va,g=n,c=1,n=s,f=part