Original

अनरण्यः सुसंक्रुद्धो राक्षसेन्द्रमथाब्रवीत् ।दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया ॥ ८ ॥

Segmented

अनरण्यः सु संक्रुद्धः राक्षस-इन्द्रम् अथ अब्रवीत् दीयते द्वन्द्व-युद्धम् ते राक्षस-अधिपते मया

Analysis

Word Lemma Parse
अनरण्यः अनरण्य pos=n,g=m,c=1,n=s
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
दीयते दा pos=v,p=3,n=s,l=lat
द्वन्द्व द्वंद्व pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राक्षस राक्षस pos=n,comp=y
अधिपते अधिपति pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s